bhairav kavach - An Overview

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

हाकिनी पुत्रकः पातु click here दारास्तु लाकिनी सुतः ॥ 

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

ನಾಗಂ ಘಣ್ಟಾಂ ಕಪಾಲಂ ಕರಸರಸಿರುಹೈರ್ವಿಭ್ರತಂ ಭೀಮದಂಷ್ಟ್ರಂ



ತಸ್ಮಾತ್ ಸರ್ವಪ್ರಯತ್ನೇನ ದುರ್ಲಭಂ ಪಾಪಚೇತಸಾಮ್

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।





भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page